तिनिशः

सुधाव्याख्या

तिनीति । अतिशयेन नेशति । ‘णिश समाधौ' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । यद्वा अतिक्रान्तो निशाः । ‘अत्यादय:-' (वा० २.२.१८) इति समासः । पृषोदरादिः (६.३.१०९) ॥