आरग्वधः

सुधाव्याख्या

आरगिति । आ रगणम् । ‘रगे शङ्कायाम् । सम्पदादिः (वा० ३.३.१०८) । आरगं रोगशङ्कामपि हन्ति । ‘कर्मण्यण् (३.२.१) । ‘बहुलं तणि' (वा० २.४.५४) इति हन्तेर्वधोऽदन्तः ॥ ‘ण्यल्लोपौ' (वा० ६.४.४८) इत्यल्लोपः । ‘रञ्ज रागे (भ्वा०, दि० उ० अ०) । सम्पदादिः (वा० ३.३.१०८) । आरजं रोगरागमपि हन्ति । यत्तु मुकुटः - आ समन्तात् । रुजं वधति छिनत्ति । ‘वध छेदनसेवनपूरणेषु' । पृषोदरादिः (६.३.१०९) – इत्याह । तन्न । उक्तधातो: पाणिनीये कुत्राप्यदर्शनात् । यत्तु-वधिः प्रकृत्यन्तरम् इति ‘जनिवध्योश्च (७.३.३५) इति सूत्रेऽपि वृत्तिः । तन्न । मुनित्रयविरोधात्, इति प्रपञ्चतं मनोरमामण्डने । यदपि स्वामिनोक्तम् - आ समन्ताद् रुजां वधोऽत्र – इति । तदपि न । व्यधिकरणबहुव्रीहित्व-पृषोदरादित्वकल्पनप्रसङ्गात् (६.३.१०९) । त्र्यच्कोऽपि ह्रस्वादिरपि । 'आरग्वधोऽथ सम्पाक: कृतमालस्तथार्ग्वधः' इति रत्नकोषात् ।


प्रक्रिया

धातुः - रगेँ शङ्कायाम्


रग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + रग् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
आ + रग् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + रग् - वेरपृक्तस्य 6.1.67
आरग् + अम् + हन् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
आरग् + हन् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
आरग् + हन् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आरग् + वध + अ - बहुलं तणि (3.2.8) । वार्तिकम् ।
आरग् + वध् + अ - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिधेन (6.4.48) । वार्तिकम् ।
आरग्वध + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आरग्वध + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरग्वध + रु - ससजुषो रुः 8.2.66
आरग्वध + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरग्वधः - खरवसानयोर्विसर्जनीयः 8.3.15