यज्ञाङ्गः

सुधाव्याख्या

यज्ञमङ्गति । अगिर्गत्यर्थ: (भ्वा० प० से०) । कर्मण्यण् (३.२.१) ।


प्रक्रिया

धातुः - अगिँ गतौ


अग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुम् + ग् - इदितो नुम् धातोः 7.1.58
अ + न् + ग् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अंग् - नश्चापदान्तस्य झलि 8.3.24
अङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
यज्ञ + अम् + अङ्ग् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
यज्ञ + अङ्ग् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
यज्ञ + अङ्ग् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
यज्ञाङ्ग् + अ - अकः सवर्णे दीर्घः 6.1.101
यज्ञाङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यज्ञाङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यज्ञाङ्ग + रु - ससजुषो रुः 8.2.66
यज्ञाङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यज्ञाङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15