नलदम्

सुधाव्याख्या

नलं गन्धं ददाति, दयते, वा । ‘डुदाञ् दाने' (जु० प० अ०) । ‘देड पालने' (भ्वा० आ० अ०) वा । ‘आतोऽनुप-' (३.२.३) इति कः । ‘नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः (इति मेदिनी) ॥