वीरणम्

सुधाव्याख्या

स्यादिति । विं पक्षिणमीरयति । ल्युः (३.१.१३४) । युच् (उ० २.७८) वा । —विशिष्टजनमीरयति । ‘शूर वीर विक्रान्तौ' | (चु० आ० से०) - इति मुकुटः । तन्न । विग्रहप्रदर्शनधातूपन्यसनयोर्विरुद्धत्वात् ॥