वेणुः

सुधाव्याख्या

वेणति । 'वेणृ निशामनवादित्रादानगमनज्ञानचिन्तासु' (भ्वा० उ० से०) । बाहुलकादुः । यद्वा अजति ‘अजिवृरीभ्यो निच्च' (उ० ३.३८) इति णुः । 'अजे-' (२.४.५६) । -वयन्ति शोभन्ते स्वनेन । ‘वी' धातोः “धेन्वादयश्च' इति नुः, णत्वं च - इति सुभूतिः । तन्न उक्तसूत्राभावात् । ‘वी' धातोरदादिकत्वेन ‘वयन्ति' इति रूपाभावाच्च । ‘वेणुर्नुपान्तरे । त्वक्सारेऽपि च पुंसि स्यात् (इति मेदिनी) ॥