गण्डीरः

सुधाव्याख्या

गण्डीति । गण्डति, गण्ड्यते, वा । ‘गडि वदनैकदेशे (भ्वा० प० से०) । बाहुलकादीरन् । यद्वा गण्डीन् ग्रन्थीनीरयति । ईर प्रेरणे' (अ० आ० से०) । ‘कर्मण्यण्' (३.२.१) ॥