अर्शोघ्नः

सुधाव्याख्या

अर्शविति । अर्शांसि हन्ति । ‘अमनुष्य-' (३.२.५३) इति टक् ॥


प्रक्रिया

धातुः - हनँ हिंसागत्योः


हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्शस् + जस् + हन् + टक् - आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्य्र्थेष्वच्वौ कृञः करणे ख्युन् 3.2.56, उपपदमतिङ् 2.2.19
अर्शस् + हन् + टक् - सुपो धातुप्रातिपदिकयोः 2.4.71
अर्शस् + हन् + अ - हलन्त्यम् 1.3.3,चुटू 1.3.7, तस्य लोपः 1.3.9
अर्शस् + ह् + न - गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98
अर्शस् + घ्न - हो हन्तेर्ञ्णिन्नेषु 7.3.54
अर्श + रु + घ्न - ससजुषो रुः 8.2.66
अर्श + उ + घ्न हशि च
अर्शो + घ्न - आद्गुणः 6.1.87
अर्शोघ्न + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अर्शोघ्न + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्शोघ्न + रु - ससजुषो रुः 8.2.66
अर्शोघ्न + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्शोघ्नः - खरवसानयोर्विसर्जनीयः 8.3.15