चुक्रः

सुधाव्याख्या

चुक्क्यत्यनेन । ‘ऋज्रेन्द्र-' (उ० २.२८) इति साधुः ॥


प्रक्रिया

धातुः - चुक्कँ व्यथने


चुक्क् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चुक् + रन् - ज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
चुक् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चुक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चुक्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चुक्र + रु - ससजुषो रुः 8.2.66
चुक्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चुक्रः - खरवसानयोर्विसर्जनीयः 8.3.15