लङ्कोपिका

सुधाव्याख्या

लङ्कायामुप्यते । ‘डुवप्’ (भ्वा० उ० अ०) । क्वुन् (उ० २.३२) । ‘वचिस्वपि-' (६.१.१५) इति वस्य उः ॥


प्रक्रिया

धातुः - डुवपँ बीजसन्ताने गर्भाधाने छेदने बीजतन्तुसन्ताने मुण्डबीजोप्त्योः वपने घर्षणे तन्तुनिर्माणे च


वप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
वप् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
वप् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वप् + अक - युवोरनाकौ 7.1.1
उप् + अक - वचिस्वपियजादीनां किति 6.1.15
लङ्का + ङि + उपक - सप्तमी शौण्डैः 2.1.40
लङ्का + उपक - सुपो धातुप्रातिपदिकयोः 2.4.71
लङ्कोपक - आद्गुणः 6.1.87
लङ्कोपक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
लङ्कोपक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
लङ्कोपका - अकः सवर्णे दीर्घः 6.1.101
लङ्कोपिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
लङ्कोपका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लङ्कोपका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लङ्कोपका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68