शुक्तिः

सुधाव्याख्या

शुक्तिरिति । शोचति । ‘शुच शोके' (भ्वा० प० से०) । क्तिच् (३.३.७४) । ‘शुक्तिः शङ्खनके शङ्खे कपालखण्ड दृग्रुजोः। नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि इति हैमः ॥