निष्कुहः

सुधाव्याख्या

निश्चयेन कुहयते । ‘कुह विस्मापने' (चु० आ० स०) । पचाद्यच् (३.१.१३४) - निश्चयेन कुहयति । ‘कुह अपस्मापन । ‘इगुपध-' (३.१.१३५) इति कः - इति मुकुटः । तन्न । कुहेचुरादावदन्तादात्मनेपदित्वात् ॥