दारुः

सुधाव्याख्या

दीर्यते । 'दॄ विदारणे' (क्र्या० प० से ०) । ‘दृसनिजनि' (उ० १.३) इति ञुण् । ‘पुंनपुंसकयोर्दारुः इति त्रिकाण्डशेषः । ‘दारु स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥