नली

सुधाव्याख्या

नलति । ‘णल गन्धे' (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । (‘नलः पोटगले राज्ञि पितृदेवे कपीश्वरे । कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितोः' (इति मेदिनी)॥