कुन्दः

सुधाव्याख्या

कुं भूमिमुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘कर्मण्यण्' (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना’ (इति मेदिनी) ॥