त्वक्

सुधाव्याख्या

त्वगिति । त्वचति । ‘त्वच संवरणे' (तु० प० से०) । क्विप् (३.२.१८०) । यद्वा तनोति, तन्यते, वा । ‘तनु विस्तारे' (त० उ० से०) । ‘तनोतेरनश्च वः' (उ० २.६३) चाच्चिक् । (‘त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषत:') ॥