सारः

सुधाव्याख्या

सारविति । सरति कालान्तरम् । ‘सृ गतौ' (भ्वा० प० अ०) । ‘सृ स्थिरे' (३.३.१७) इति घञ् । ‘सारो बले मज्जनि च स्थिरांशे, न्याय्ये च नीरे च धने च सारम् । वरेऽन्यवत् सारमुदाहरन्ति' ।