घोषकः

सुधाव्याख्या

घोषति । ‘घुषिर विशब्दने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । स्वार्थे कन् (५.३.७५) । ‘घोष आभीरपल्ल्यां स्याद्गोपालध्वान घोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ' (इति मेदिनी) ॥