क्षीरावी

सुधाव्याख्या

अथेति । क्षीरमवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) ॥


प्रक्रिया

धातुः - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु


अव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षीर + अम् + अव् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
क्षीर + अव् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षीर + अव् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षीर + आव् - अत उपधायाः 7.2.116
क्षीराव - अकः सवर्णे दीर्घः 6.1.101
क्षीराव + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
क्षीराव + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्षीराव् + ई - यस्येति च 6.4.148
क्षीरावी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षीरावी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षीरावी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68