खनिः

सुधाव्याख्या

खनिरिति । खन्यते । 'खनु अवदारणे' (भ्वा० उ० से०) । ‘खनिकषि-' (उ० ४.१४०) इति इः ॥ (ग० ४.१.४५) इति वा ङीष् ॥ ’इञजादिभ्यः’ (वा० ३.३.१०८) इतीञ् । ‘खनिरेव मता खानिः’ इति द्विरूपकोशः ॥