गण्डशैलाः

सुधाव्याख्या

गण्डेति । 'गण्डः कपोले पिटके’ इति विश्वः । गण्ड इव शैलाः । शैलशब्दस्तदवयवे वर्तते । 'विशेषणं विशेष्येण (२.१.५७) इति समासः । शैलानां गण्डा इव, इनि वा । राजदन्तादिः (२.२.३१) । 'गण्डशैलो ललाटे स्याच्च्युतस्थू लोपले गिरेः ।