दृषद्

सुधाव्याख्या

दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । 'दृणातेः पुग्घ्रस्वश्च (उ० १.१३१) इत्यदिः । ‘दृषत्पाषाणमात्रके । निष्पेषणार्थ पट्टेऽपि’ । (‘कषायः कूष्माण्डो महिष) वृषभव्योषदृषदः इत्यूष्मभेदान्मूर्धन्यमध्यः ।