विन्ध्यः

सुधाव्याख्या

विरुद्धं ध्यायति । ‘ध्यै चिन्तायाम्' (भ्वा० प० अ०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा वि इध्यते । ‘ञि इन्धी दीप्तौ (रु० अ० से०) । ण्यत् (३.१.१२४) । अन्तर्भावितण्यर्थः । शकन्ध्वादिः (६.१.९४) । वीन्धे वा । अघ्न्यादिः (उ० ४.१२२) । विन्ध्या स्त्रियां लवल्यां स्यात्पुंसि व्याधाद्रिभेदयोः' ।