पर्णशाला

सुधाव्याख्या

मुनीनामिति । पर्णनिर्मिता शाला । शाकपार्थिवादिः (वा० २.१.६०) ॥


प्रक्रिया

पर्ण + सु + शाला + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम्
पर्ण + शाला - सुपो धातुप्रातिपदिकयोः 2.4.71
पर्णशाला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पर्णशाला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पर्णशाला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68