प्राचीनम्

सुधाव्याख्या

प्राचीनमिति । प्रागेव । विभाषाञ्चेरदिक् स्त्रियाम् (५.४.८) इति खः । 'प्राचीरम्’ इति पाठे तु प्राचीयते । प्राङ्पूर्वः । चिञ् चयने' (स्वा० उ० अ०) । ‘शुसिचिमीनां दीर्घश्च (उ० २.२५) इति क्रन्दीर्घौ ॥ प्रान्ततः, सप्तम्यास्तसिः । वरणं वृत्तिः । 'वृञ् वरणे' (स्वा० उ० अ०) । क्तिन् (३.३.९४) । व्रियतेऽनया, इति ‘वृतिः’ इत्यपि नाम, इति स्वामी ।