प्रतीहारः

सुधाव्याख्या

प्रतिहियते आव्रियते । कर्मणि घञ् (३.३.१९) । 'उपसर्गस्य घञि-' (६.३.१०९) इति वा दीर्घः । ‘प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति' ।