नाडिन्धमः

सुधाव्याख्या

- नेति । नाडीं वंशनलीं धमति । ‘ध्मा शब्दाग्निसंयोगयोः' (भ्वा० प० से०) । ‘नाडीमुष्ट्योश्च' (३.२.३०) । इति खश् । ‘खित्यनव्ययस्य' (६.३.६६) इति ह्रस्वः ॥


प्रक्रिया

धातुः -


ध्मा शब्दाग्नोसंयोगयोः
नाडी + अम् + ध्मा + खश् - नाडीमुष्ट्योश्च 3.2.30
नाडी + ध्मा + खश् - सुपो धातुप्रातिपदिकयोः 2.4.71
नाडी + ध्मा + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नाडी + मुम् + ध्मा + अ - अरुर्द्विषदजन्तस्य मुम् 6.3.67
नाडी + म् + ध्मा + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नाडीं + ध्मा + अ - नश्चापदान्तस्य झलि 8.3.24
नाडिं + ध् मा + अ - खित्यनव्ययस्य 6.3.66
नाडिं + धम् + अ - अतो गुणे 6.1.97
नाडिन्धम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नाडिन्धम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नाडिन्धम + रु - ससजुषो रुः 8.2.66
नाडिन्धम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नाडिन्धमः - खरवसानयोर्विसर्जनीयः 8.3.15