धूर्तः

सुधाव्याख्या

- ध्विति । धूर्वति । ‘धुर्वी हिंसायाम्' (भ्वा० प० से०) । ‘हसिमृग्रिण्-' (उ० ३.८६) इति तन् । ‘राल्लोपः' (६.४.२१) । ‘धूर्तं तु खण्डलवणे धत्तुरे ना विटे त्रिषु' (इति मेदिनी) । ‘धार्तः' इति पाठे धावनम् । ‘धावु गतौ' (भ्वा० उ० से०) । सम्पदादिः (वा० ३.३.१०८) । बाहुलकाद्वलोपः । धा धावनेनार्तिः धार्तिरस्यास्ति । ज्योत्स्नाद्यण् (वा० ५.२. १०३) । यद्वा धा धावनेनार्तः ॥