अनुतर्षणम्

सुधाव्याख्या

- अनुतर्षणम् । अनेन वा । ‘ञितृषा पिपासायाम्' (दि० प० से०) । भावे (३.३.११४) करणे (३.३.११७) वा ल्युट् । घञि (३.३.१८) ‘अनुतर्षः अपि । ‘चषकश्चानुतर्षश्च सरकश्च' इति भागुरिः ॥