किण्वम्

सुधाव्याख्या

- कीति । कणनम् । ‘कण' शब्दे (भ्वा० प० से० ) । ‘उल्वादयश्च' (उ० ४.९५ ) इति साधुः । कर्मणि वा । ‘किण्वं पापे सुरावीजे' इति विश्वः ॥


प्रक्रिया

धातुः -


कणँ शब्दे
कण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किण्वम् – उणादिसूत्रम् । ४.९५