जगलः

सुधाव्याख्या

- भृशं गलति, गल्यते, वा । ‘गल अदने’ (भ्वा० प० से०) । यङ्लुगन्तादच् (३.१.१३४) । संज्ञापूर्वकत्वात् ‘दीर्घोऽकितः' (७.४.८३) इति दीर्घो न । ‘जगलो मदनद्रुमे । मेदके पिष्टमद्ये च (इति मेदिनी) ॥