सूर्मी

सुधाव्याख्या

- स्विति । शोभना ऊर्मिः । बहुव्रीहिर्वा । ‘सर्वतोऽक्तिन्नर्थात्-' (ग० ४.१.४५) इति, गौरादित्वात् (४.१.४१) वा ङीष् ।-‘ग्रीष्मजाल्मशूर्म-' इति मप्रत्यये शूरादेशे च इति मुकुटस्त्वपाणिनीयः ।-‘शूर्मी तालव्यादिः'-इत्यप्ययुक्तम् । ‘सूर्म्यं शुषिरामिव' इति श्रुतिविरोधात् ॥