एषणिका

सुधाव्याख्या

- इष्यतेऽनया । ‘इष गतौ' (दि० प० से०) । ल्युट् (३.३.११७) । कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


इषँ गतौ
इष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इष् + ल्युट् - करणाधिकरणयोश्च 3.3.117
इष् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इष् + अन - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इषण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
एषण - पुगन्तलघूपधस्य च 7.3.86
एषण + कन् – ज्ञापि ५.४.५
एषण + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
एषणिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
एषणिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
एषणिक - अकः सवर्णे दीर्घः 6.1.101
एषणिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
एषणिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
एषणिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68