नध्री

सुधाव्याख्या

- नेति । नह्यतेऽनया । ‘णह बन्धने' (दि० उ० अ०) । ‘दाम्नी-' (३.२.१८२) इति ष्ट्रन् ॥


प्रक्रिया

धातुः -


णहँ बन्धने
नह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, णो नः 6.1.65
नह् + ष्ट्रन् - दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे 3.2.182
नह् + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6, निमित्तापाये नैमित्तिकस्याप्यपायः ।
नध्री