सूत्रम्

सुधाव्याख्या

- स्विति । सूत्र्यते । ‘सूत्र वेष्टने’ (चु० उ० से०) अदन्तः । ‘एरच्’ (३.३.५६) । सीव्यते, अनेने वा । ‘षिवु तन्तुसंताने (दि० प० से०) । ‘सिविमूच्योष्टेरूच्’ (उ० ४.१६३) चात् कित् ष्ट्रन् प्रत्ययः । ‘सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः इति हैमः ॥