किरातः

सुधाव्याख्या

- भयिति । किरातादयस्त्रयो म्लेच्छजातयश्चण्डालभेदाः । यत्तु म्लेच्छशब्दवाच्याः -इति मुकुटः । तन्न । जातिपदवैयर्थ्यप्रसङ्गात् । ‘म्लेच्छाः' इत्येव वक्तुं युक्तत्वात् । किरति । ‘कॄ विक्षेपे’ (तु० प० पे०) । ‘इगुपध-' (३.१.१३५) इति कः । अतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । अच् (३.१.१३४) । किरश्चासावतश्च । 'किरातो म्लेच्छभेदे स्याद्भूनिम्बेऽल्पतनावपि । स्त्रियां चामरवाहिन्यां कुट्टनीदुर्गयोरपि' (इति मेदिनी) ॥


प्रक्रिया