पुक्कसः

सुधाव्याख्या

- पुत् कुत्सितं पुण्यं वा (३.१.१३४) । मूलविभुजादिकः (वा० ३.२.५) वा । पृषोदरादिः (६.३.१०९) । ‘पुष्कसी कालिकानील्योः’ पुष्कसः श्वपचेऽधमे' इति (विश्वे) दर्शनात्पुष्कसोऽपि । (हैमे तु ‘वुक्कसी - वुक्कस' शब्दावुपलभ्येते) ॥