दक्षः

सुधाव्याख्या

- देति । दक्षते । ‘दक्ष वृद्धौ शीघ्रार्थे च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्याम्' इति विश्वः (मेदिनी) ॥