गोप्यकः

सुधाव्याख्या

- गुप्यते । ‘गुपू रक्षणे' (भ्वा० प० से०) । ण्यत् (३.१.१२४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । गोप्यं कायति वा । ‘कै शब्दे' (भ्वा० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥