दासः

सुधाव्याख्या

- दंसयति दंस्यते वा । ‘दसि दीप्तौ' (चु० प० से०) । ‘दंसेष्टटनौ न आ च' (उ० ५.१०) । यद्वा दास्यते । ‘दासृ दाने' (भ्वा० उ० से०) । घञ् (३.३.१८) । (दाश, इति) तालव्यान्तपक्षे ‘दंशेश्च' (उ० ५.११) ॥