भृतकः

सुधाव्याख्या

- भ्रिति । भ्रियते स्म । ‘भृञ् भरणे' (भ्वा० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा भृतिं करोति । ‘तत्करोति-' (३.१.२६) इति णिजन्तात्क्वुन् (उ० २.३२) ॥