माया

सुधाव्याख्या

- स्येति । विश्वं माति यस्याम्, मिमीते, वा । ‘मा माने (अ० प० अ०) । ‘माङ् माने (जु० अ० अ०) वा । ‘माछाससिभ्यो यः' (उ० ४.१०९) । मां याति वा । ‘आतोऽनुप-' (३.२.३) इति कः । ‘माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


मा माने
मा + य – उणादिसूत्रम् । ४.१०९
माया (टाप्) -अजाद्यतष्टाप्‌ 4.1.4
माया (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68