शूद्राः

सुधाव्याख्या

- श्विति । शोचति । ‘शुच शोके’ (भ्वा० प० से०) । ‘शुचेर्दश्च’ (उ० २.१९) इति रक् दीर्घश्च ।-‘शदे रक् चात ऊत्वं च'-इति सुभूतिरपाणिनीयः ॥


प्रक्रिया

धातुः -


शुचँ शोके
शुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शूद्र – शुचेर्दश्च (उणादिसूत्रम् ।)
शूद्राः - बाहुलकात्