खिलः

सुधाव्याख्या

द्वे इति । खिलति । खिल उञ्छे' (तु० प० से०) । इगुपध-’ (३.१.१३५) इति कः । खिल्यते वास्मिन् । 'हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । ('खिलमप्रहते क्लीबं सारसंक्षिप्तवेधसो:’)