धन्वा

सुधाव्याख्या

धन्व्यतेऽस्मात् । धविर्गत्यर्थ: सौत्रः इति मुकुटः । तन्न । धातुपाठे (भ्वा० प० से०) दर्शनात् । ‘कनिन् युवृषि–’ (उ० १.१५६) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च ।