भूमिः

सुधाव्याख्या

भवति । 'भुवः कित्’ (उ० ४.४५) इति मि: । –‘भुव क्सिन्’-इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति डीष् वा । ‘भूमिः क्षितौ स्थानमात्रे’ इति हैमः ।