निर्मुक्तः

सुधाव्याख्या

मां तुलयति । कः । मूलविभुजादिः (वा० ३.२.५) । मातुलश्चासावहिश्च ।


प्रक्रिया

निर् + मुक्त + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
निर्मुक्त - सुपो धातुप्रातिपदिकयोः 2.4.71
निर्मुक्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निर्मुक्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निर्मुक्त + रु - ससजुषो रुः 8.2.66
निर्मुक्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निर्मुक्तः - खरवसानयोर्विसर्जनीयः 8.3.15