अनन्तः

सुधाव्याख्या

वासुकिरिति । वसु रत्नं के मूर्ध्नि यस्य । वसु कायति वा । कै शब्दे’ (भ्वा० प० अ०) । कः (३.२.३) । वसुकः। तस्यापत्यम् । ‘अत इञ् (४.१.९५) ॥