जाङ्गुलिकः

सुधाव्याख्या

जाङ्गुलीं विषविद्यामधीते वेद वा । वसन्तादित्वात् (४.२.६३) ठक् । ‘परीक्षितं समश्नीयाज्जाङ्गलीमिर्मिषग्वृतः । जाङ्गुल्या दीव्यतीति वा । 'तेन दीव्यति’ (४.४.२ ) इति ठक् ।