ब्रह्मपुत्रः

सुधाव्याख्या

ब्रह्मणः पुत्रः । (‘ब्रह्मपुत्रः । क्ष्वेडभेदे नदभेदे च पुंस्ययम्)


प्रक्रिया

ब्रह्मन् + ङस् + पुत्र + सु - षष्ठी 2.2.8
ब्रह्मन् + पुत्र - सुपो धातुप्रातिपदिकयोः 2.4.71
ब्रह्मपुत्र - नलोपः प्रातिपदिकान्तस्य 8.2.7
ब्रह्मपुत्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ब्रह्मपुत्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मपुत्र + रु - ससजुषो रुः 8.2.66
ब्रह्मपुत्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मपुत्रः - खरवसानयोर्विसर्जनीयः 8.3.15
ब्रह्मन् + ङस् + पुत्र + सु - षष्ठी 2.2.8
ब्रह्मन् + पुत्र - सुपो धातुप्रातिपदिकयोः 2.4.71
ब्रह्मपुत्र - नलोपः प्रातिपदिकान्तस्य 8.2.7
ब्रह्मपुत्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ब्रह्मपुत्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मपुत्र + रु - ससजुषो रुः 8.2.66
ब्रह्मपुत्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मपुत्रः - खरवसानयोर्विसर्जनीयः 8.3.15